Monday, 8 July 2013

इन्द्र कृत श्री लक्ष्मी स्तुति


इन्द्र कृत श्री लक्ष्मी स्तुति

श्री विष्णु पुराण में इन्द्र  कृत श्री लक्ष्मी स्तुति

Sri Lakhmi Stuti - Sri Vishnu Purana
 
इन्द्र उवाच
 
नमस्तस्यै सर्वभूतानां जननीमब्जसम्भवाम्
 
श्रियमुनिन्द्रपद्माक्षीं विष्णुवक्षःस्थलस्थिताम् ॥
 
पद्मालयां पद्मकरां पद्मपत्रनिभेक्षणाम्
 
वन्दे पद्ममुखीं देवीं पद्मनाभप्रियाम्यहम् ॥
 
त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी
 
सन्धया रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती
 
यज्ञविद्या महाविद्या गुह्यविद्या च शोभने
 
आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ॥
 
आन्वीक्षिकी त्रयीवार्ता दण्डनीतिस्त्वमेव
 
सौम्यासौम्येर्जगद्रूपैस्त्वयैतद्देवि पूरितम् ॥
 
का त्वन्या त्वमृते देवि सर्वयज्ञमयं वपुः
 
अध्यास्ते देवदेवस्य योगिचिन्त्यं गदाभृतः ॥
 
त्वया देवि परित्यक्तं सकलं भुवनत्रयम्
 
विनष्टप्रायमभवत्त्वयेदानीं समेधितम् ॥
 
दाराः पुत्रास्तथाऽऽगारं सुहृद्धान्यधनादिकम्
 
भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान्नृणाम् ॥
 
शरीरारोग्यमैश्वर्यमरिपक्षक्षयः सुखम्
 
देवि त्वदृष्टिदृष्टानां पुरुषाणां न दुर्लभम् ॥
 
त्वमम्बा सर्वभूतानां देवदेवो हरिः पिता
 
त्वयैतद्विष्णुना चाम्ब जगद्वयाप्तं चराचरम् ॥
 
मनःकोशस्तथा गोष्ठं मा गृहं मा परिच्छदम्
 
मा शरीरं कलत्रं च त्यजेथाः सर्वपावनि ॥
 
मा पुत्रान्मा सुहृद्वर्गान्मा पशून्मा विभूषणम्
 
त्यजेथा मम देवस्य विष्णोर्वक्षःस्थलाश्रये
 
सत्त्वेन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः
 
त्यज्यन्ते ते नराः सद्यः सन्त्यक्ता ये त्वयाऽमले ॥
 
त्वयाऽवलोकिताः सद्यः शीलाद्यैरखिलैर्गुणैः
 
कुलैश्वर्यैश्च युज्यन्ते पुरुषा निर्गुणा अपि ॥
 
सश्लाघ्यः सगुणी धन्यः स कुलीनः स बुद्धिमान्
 
स शूरः सचविक्रान्तो यस्त्वया देवि वीक्षितः
 
सद्योवैगुण्यमायान्ति शीलाद्याः सकला गुणाः
 
पराङ्गमुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे ॥
 
न ते वर्णयितुं शक्तागुणञ्जिह्वाऽपि वेधसः
 
प्रसीद देवि पद्माक्षि माऽस्मांस्त्याक्षीः कदाचन ॥




 
श्रीपराशर उवाच
 
एवं श्रीः संस्तुता स्मयक् प्राह हृष्टा शतक्रतुम्
 
श्रृण्वतां सर्वदेवानां सर्वभूतस्थिता द्विज ॥
 
श्रीरुवाच
 
परितुष्टास्मि देवेश स्तोत्रेणानेन ते हरेः
 
वरं वृणीष्व यस्त्विष्टो वरदाऽहं तवागता ॥
 
इन्द्र उवाच
 
वरदा यदिमेदेवि वरार्हो यदिवाऽप्यहम्
 
त्रैलोक्यं न त्वया त्याच्यमेष मेऽस्तु वरः परः ॥
 
स्तोत्रेण यस्तवैतेन त्वां स्तोष्यत्यब्धिसम्भवे
 
स त्वया न परित्याज्यो द्वितीयोऽस्तुवरो मम ॥
 
श्रीरूवाच
 
त्रैलोक्यं त्रिदशश्रेष्ठ न सन्त्यक्ष्यामि वासव
 
दत्तो वरो मयाऽयं ते स्तोत्राराधनतुष्टया ॥
 
यश्च सायं तथा प्रातः स्तोत्रेणानेन मानवः
 
स्तोष्यते चेन्न तस्याहं भविष्यामि पराङ्गमुखी

No comments:

Post a Comment